Original

राज्यं सुखं च संत्यज्य जीवितं चेष्टमात्मनः ।नात्यासादयितुं तात रामान्तकमिहार्हसि ॥ १७ ॥

Segmented

राज्यम् सुखम् च संत्यज्य जीवितम् च इष्टम् आत्मनः न अत्यासादय् तात राम-अन्तकम् इह अर्हसि

Analysis

Word Lemma Parse
राज्यम् राज्य pos=n,g=n,c=2,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
pos=i
संत्यज्य संत्यज् pos=vi
जीवितम् जीवित pos=n,g=n,c=2,n=s
pos=i
इष्टम् इष् pos=va,g=n,c=2,n=s,f=part
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
pos=i
अत्यासादय् अत्यासादय् pos=vi
तात तात pos=n,g=m,c=8,n=s
राम राम pos=n,comp=y
अन्तकम् अन्तक pos=n,g=m,c=2,n=s
इह इह pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat