Original

धनुर्व्यादितदीप्तास्यं शरार्चिषममर्षणम् ।चापबाणधरं वीरं शत्रुसेनापहारिणम् ॥ १६ ॥

Segmented

धनुः-व्यात्त-दीप्त-आस्यम् शर-अर्चिषम् अमर्षणम् चाप-बाण-धरम् वीरम् शत्रु-सेना-अपहारिनम्

Analysis

Word Lemma Parse
धनुः धनुस् pos=n,comp=y
व्यात्त व्यादा pos=va,comp=y,f=part
दीप्त दीप् pos=va,comp=y,f=part
आस्यम् आस्य pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
अर्चिषम् अर्चिस् pos=n,g=m,c=2,n=s
अमर्षणम् अमर्षण pos=a,g=m,c=2,n=s
चाप चाप pos=n,comp=y
बाण बाण pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
शत्रु शत्रु pos=n,comp=y
सेना सेना pos=n,comp=y
अपहारिनम् अपहारिन् pos=a,g=m,c=2,n=s