Original

शरार्चिषमनाधृष्यं चापखड्गेन्धनं रणे ।रामाग्निं सहसा दीप्तं न प्रवेष्टुं त्वमर्हसि ॥ १५ ॥

Segmented

शर-अर्चिषम् अनाधृष्यम् चाप-खड्ग-इन्धनम् रणे राम-अग्निम् सहसा दीप्तम् न प्रवेष्टुम् त्वम् अर्हसि

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
अर्चिषम् अर्चिस् pos=n,g=m,c=2,n=s
अनाधृष्यम् अनाधृष्य pos=a,g=m,c=2,n=s
चाप चाप pos=n,comp=y
खड्ग खड्ग pos=n,comp=y
इन्धनम् इन्धन pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
राम राम pos=n,comp=y
अग्निम् अग्नि pos=n,g=m,c=2,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
pos=i
प्रवेष्टुम् प्रविश् pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat