Original

कथं त्वं तस्य वैदेहीं रक्षितां स्वेन तेजसा ।इच्छसि प्रसभं हर्तुं प्रभामिव विवस्वतः ॥ १४ ॥

Segmented

कथम् त्वम् तस्य वैदेहीम् रक्षिताम् स्वेन तेजसा इच्छसि प्रसभम् हर्तुम् प्रभाम् इव विवस्वतः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
रक्षिताम् रक्ष् pos=va,g=f,c=2,n=s,f=part
स्वेन स्व pos=a,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat
प्रसभम् प्रसभम् pos=i
हर्तुम् हृ pos=vi
प्रभाम् प्रभा pos=n,g=f,c=2,n=s
इव इव pos=i
विवस्वतः विवस्वन्त् pos=n,g=m,c=6,n=s