Original

न रामः कर्कशस्तात नाविद्वान्नाजितेन्द्रियः ।अनृतं न श्रुतं चैव नैव त्वं वक्तुमर्हसि ॥ १२ ॥

Segmented

न रामः कर्कशस् तात न अविद्वान् न अजित-इन्द्रियः अनृतम् न श्रुतम् च एव न एव त्वम् वक्तुम् अर्हसि

Analysis

Word Lemma Parse
pos=i
रामः राम pos=n,g=m,c=1,n=s
कर्कशस् कर्कश pos=a,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
pos=i
अविद्वान् अविद्वस् pos=a,g=m,c=1,n=s
pos=i
अजित अजित pos=a,comp=y
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
अनृतम् अनृत pos=n,g=n,c=1,n=s
pos=i
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
pos=i
एव एव pos=i
pos=i
एव एव pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat