Original

कैकेय्याः प्रियकामार्थं पितुर्दशरथस्य च ।हित्वा राज्यं च भोगांश्च प्रविष्टो दण्डकावनम् ॥ ११ ॥

Segmented

कैकेय्याः प्रिय-काम-अर्थम् पितुः दशरथस्य च हित्वा राज्यम् च भोगांः च प्रविष्टो दण्डक-वनम्

Analysis

Word Lemma Parse
कैकेय्याः कैकेयी pos=n,g=f,c=6,n=s
प्रिय प्रिय pos=a,comp=y
काम काम pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
दशरथस्य दशरथ pos=n,g=m,c=6,n=s
pos=i
हित्वा हा pos=vi
राज्यम् राज्य pos=n,g=n,c=2,n=s
pos=i
भोगांः भोग pos=n,g=m,c=2,n=p
pos=i
प्रविष्टो प्रविश् pos=va,g=m,c=1,n=s,f=part
दण्डक दण्डक pos=n,comp=y
वनम् वन pos=n,g=n,c=2,n=s