Original

वञ्चितं पितरं दृष्ट्वा कैकेय्या सत्यवादिनम् ।करिष्यामीति धर्मात्मा ततः प्रव्रजितो वनम् ॥ १० ॥

Segmented

वञ्चितम् पितरम् दृष्ट्वा कैकेय्या सत्य-वादिनम् करिष्यामि इति धर्म-आत्मा ततः प्रव्रजितो वनम्

Analysis

Word Lemma Parse
वञ्चितम् वञ्चय् pos=va,g=m,c=2,n=s,f=part
पितरम् पितृ pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
कैकेय्या कैकेयी pos=n,g=f,c=3,n=s
सत्य सत्य pos=n,comp=y
वादिनम् वादिन् pos=a,g=m,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
इति इति pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
ततः ततस् pos=i
प्रव्रजितो प्रव्रज् pos=va,g=m,c=1,n=s,f=part
वनम् वन pos=n,g=n,c=2,n=s