Original

तच्छ्रुत्वा राक्षसेन्द्रस्य वाक्यं वाक्यविशारदः ।प्रत्युवाच महाप्राज्ञो मारीचो राक्षसेश्वरम् ॥ १ ॥

Segmented

तच् छ्रुत्वा राक्षस-इन्द्रस्य वाक्यम् वाक्य-विशारदः प्रत्युवाच महा-प्राज्ञः मारीचो राक्षस-ईश्वरम्

Analysis

Word Lemma Parse
तच् तद् pos=n,g=n,c=2,n=s
छ्रुत्वा श्रु pos=vi
राक्षस राक्षस pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
वाक्य वाक्य pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
मारीचो मारीच pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s