Original

खरश्च निहतः संख्ये दूषणश्च निपातितः ।हत्वा त्रिशिरसं चापि निर्भया दण्डकाः कृताः ॥ ९ ॥

Segmented

खरः च निहतः संख्ये दूषणः च निपातितः हत्वा त्रिशिरसम् च अपि निर्भया दण्डकाः कृताः

Analysis

Word Lemma Parse
खरः खर pos=n,g=m,c=1,n=s
pos=i
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
दूषणः दूषण pos=n,g=m,c=1,n=s
pos=i
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part
हत्वा हन् pos=vi
त्रिशिरसम् त्रिशिरस् pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
निर्भया निर्भय pos=a,g=m,c=1,n=p
दण्डकाः दण्डक pos=n,g=m,c=1,n=p
कृताः कृ pos=va,g=m,c=1,n=p,f=part