Original

तेन संजातरोषेण रामेण रणमूर्धनि ।अनुक्त्वा परुषं किंचिच्छरैर्व्यापारितं धनुः ॥ ७ ॥

Segmented

तेन संजात-रोषेण रामेण रण-मूर्ध्नि अनुक्त्वा परुषम् किंचिच् छरैः व्यापारितम् धनुः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=n,c=3,n=s
संजात संजन् pos=va,comp=y,f=part
रोषेण रोष pos=n,g=m,c=3,n=s
रामेण राम pos=n,g=m,c=3,n=s
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
अनुक्त्वा अनुक्त्वा pos=i
परुषम् परुष pos=a,g=n,c=2,n=s
किंचिच् कश्चित् pos=n,g=n,c=2,n=s
छरैः शर pos=n,g=m,c=3,n=p
व्यापारितम् व्यापारय् pos=va,g=n,c=1,n=s,f=part
धनुः धनुस् pos=n,g=n,c=1,n=s