Original

ते त्विदानीं जनस्थाने वसमाना महाबलाः ।संगताः परमायत्ता रामेण सह संयुगे ॥ ६ ॥

Segmented

ते त्व् इदानीम् जनस्थाने वसमाना महा-बलाः संगताः परम् आयत्ता रामेण सह संयुगे

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
त्व् तु pos=i
इदानीम् इदानीम् pos=i
जनस्थाने जनस्थान pos=n,g=n,c=7,n=s
वसमाना वस् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
संगताः संगम् pos=va,g=m,c=1,n=p,f=part
परम् पर pos=n,g=n,c=2,n=s
आयत्ता आयत् pos=va,g=m,c=1,n=p,f=part
रामेण राम pos=n,g=m,c=3,n=s
सह सह pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s