Original

वसन्ति मन्नियोगेन अधिवासं च राक्षसः ।बाधमाना महारण्ये मुनीन्ये धर्मचारिणः ॥ ४ ॥

Segmented

वसन्ति मद्-नियोगेन अधिवासम् च राक्षसः बाधमाना महा-अरण्ये मुनीन् ये धर्म-चारिणः

Analysis

Word Lemma Parse
वसन्ति वस् pos=v,p=3,n=p,l=lat
मद् मद् pos=n,comp=y
नियोगेन नियोग pos=n,g=m,c=3,n=s
अधिवासम् अधिवास pos=n,g=m,c=2,n=s
pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s
बाधमाना बाध् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
अरण्ये अरण्य pos=n,g=n,c=7,n=s
मुनीन् मुनि pos=n,g=m,c=2,n=p
ये यद् pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
चारिणः चारिन् pos=a,g=m,c=2,n=p