Original

त्रिशिराश्च महातेजा राक्षसः पिशिताशनः ।अन्ये च बहवः शूरा लब्धलक्षा निशाचराः ॥ ३ ॥

Segmented

त्रिशिराः च महा-तेजाः राक्षसः पिशित-अशनः अन्ये च बहवः शूरा लब्धलक्षा निशाचराः

Analysis

Word Lemma Parse
त्रिशिराः त्रिशिरस् pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
पिशित पिशित pos=n,comp=y
अशनः अशन pos=n,g=m,c=1,n=s
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहवः बहु pos=a,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
लब्धलक्षा लब्धलक्ष pos=a,g=m,c=1,n=p
निशाचराः निशाचर pos=n,g=m,c=1,n=p