Original

स रावणं त्रस्तविषण्णचेता महावने रामपराक्रमज्ञः ।कृताञ्जलिस्तत्त्वमुवाच वाक्यं हितं च तस्मै हितमात्मनश्च ॥ २२ ॥

Segmented

स रावणम् त्रस्-विषण्ण-चेताः महा-वने राम-पराक्रम-ज्ञः कृत-अञ्जलिः तत्त्वम् उवाच वाक्यम् हितम् च तस्मै हितम् आत्मनः च

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
त्रस् त्रस् pos=va,comp=y,f=part
विषण्ण विषद् pos=va,comp=y,f=part
चेताः चेतस् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s
राम राम pos=n,comp=y
पराक्रम पराक्रम pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
अञ्जलिः अञ्जलि pos=n,g=m,c=1,n=s
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
हितम् हित pos=a,g=n,c=2,n=s
pos=i
तस्मै तद् pos=n,g=m,c=4,n=s
हितम् हित pos=a,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
pos=i