Original

तस्य रामकथां श्रुत्वा मारीचस्य महात्मनः ।शुष्कं समभवद्वक्त्रं परित्रस्तो बभूव च ॥ २१ ॥

Segmented

तस्य राम-कथाम् श्रुत्वा मारीचस्य महात्मनः शुष्कम् समभवद् वक्त्रम् परित्रस्तो बभूव च

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
राम राम pos=n,comp=y
कथाम् कथा pos=n,g=f,c=2,n=s
श्रुत्वा श्रु pos=vi
मारीचस्य मारीच pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
शुष्कम् शुष्क pos=a,g=n,c=1,n=s
समभवद् सम्भू pos=v,p=3,n=s,l=lan
वक्त्रम् वक्त्र pos=n,g=n,c=1,n=s
परित्रस्तो परित्रस् pos=va,g=m,c=1,n=s,f=part
बभूव भू pos=v,p=3,n=s,l=lit
pos=i