Original

जानीषे त्वं जनस्थानं भ्राता यत्र खरो मम ।दूषणश्च महाबाहुः स्वसा शूर्पणखा च मे ॥ २ ॥

Segmented

जानीषे त्वम् जनस्थानम् भ्राता यत्र खरो मम दूषणः च महा-बाहुः स्वसा शूर्पणखा च मे

Analysis

Word Lemma Parse
जानीषे ज्ञा pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
जनस्थानम् जनस्थान pos=n,g=n,c=2,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
खरो खर pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
दूषणः दूषण pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
स्वसा स्वसृ pos=n,g=f,c=1,n=s
शूर्पणखा शूर्पणखा pos=n,g=f,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s