Original

ततस्तयोरपाये तु शून्ये सीतां यथासुखम् ।निराबाधो हरिष्यामि राहुश्चन्द्रप्रभामिव ॥ १९ ॥

Segmented

ततस् तयोः अपाये तु शून्ये सीताम् यथासुखम् निराबाधो हरिष्यामि राहुः चन्द्र-प्रभाम् इव

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तयोः तद् pos=n,g=m,c=6,n=d
अपाये अपाय pos=n,g=m,c=7,n=s
तु तु pos=i
शून्ये शून्य pos=a,g=m,c=7,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
यथासुखम् यथासुखम् pos=i
निराबाधो निराबाध pos=a,g=m,c=1,n=s
हरिष्यामि हृ pos=v,p=1,n=s,l=lrt
राहुः राहु pos=n,g=m,c=1,n=s
चन्द्र चन्द्र pos=n,comp=y
प्रभाम् प्रभा pos=n,g=f,c=2,n=s
इव इव pos=i