Original

त्वां तु निःसंशयं सीता दृष्ट्वा तु मृगरूपिणम् ।गृह्यतामिति भर्तारं लक्ष्मणं चाभिधास्यति ॥ १८ ॥

Segmented

त्वाम् तु निःसंशयम् सीता दृष्ट्वा तु मृग-रूपिणम् गृह्यताम् इति भर्तारम् लक्ष्मणम् च अभिधास्यति

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
तु तु pos=i
निःसंशयम् निःसंशय pos=a,g=m,c=2,n=s
सीता सीता pos=n,g=f,c=1,n=s
दृष्ट्वा दृश् pos=vi
तु तु pos=i
मृग मृग pos=n,comp=y
रूपिणम् रूपिन् pos=a,g=m,c=2,n=s
गृह्यताम् ग्रह् pos=v,p=3,n=s,l=lot
इति इति pos=i
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
pos=i
अभिधास्यति अभिधा pos=v,p=3,n=s,l=lrt