Original

सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः ।आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर ॥ १७ ॥

Segmented

सौवर्णस् त्वम् मृगो भूत्वा चित्रो रजत-बिन्दुभिः आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर

Analysis

Word Lemma Parse
सौवर्णस् सौवर्ण pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मृगो मृग pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
चित्रो चित्र pos=a,g=m,c=1,n=s
रजत रजत pos=n,comp=y
बिन्दुभिः बिन्दु pos=n,g=m,c=3,n=p
आश्रमे आश्रम pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
रामस्य राम pos=n,g=m,c=6,n=s
सीतायाः सीता pos=n,g=f,c=6,n=s
प्रमुखे प्रमुख pos=a,g=n,c=7,n=s
चर चर् pos=v,p=2,n=s,l=lot