Original

एतदर्थमहं प्राप्तस्त्वत्समीपं निशाचर ।शृणु तत्कर्म साहाय्ये यत्कार्यं वचनान्मम ॥ १६ ॥

Segmented

अहम् प्राप्तस् त्वद्-समीपम् निशाचर शृणु तत् कर्म साहाय्ये यत् कार्यम् वचनान् मम

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
प्राप्तस् प्राप् pos=va,g=m,c=1,n=s,f=part
त्वद् त्वद् pos=n,comp=y
समीपम् समीप pos=n,g=n,c=2,n=s
निशाचर निशाचर pos=n,g=m,c=8,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
साहाय्ये साहाय्य pos=n,g=n,c=7,n=s
यत् यद् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
वचनान् वचन pos=n,g=n,c=5,n=s
मम मद् pos=n,g=,c=6,n=s