Original

तत्सहायो भव त्वं मे समर्थो ह्यसि राक्षस ।वीर्ये युद्धे च दर्पे च न ह्यस्ति सदृशस्तव ॥ १५ ॥

Segmented

तत् सहायो भव त्वम् मे समर्थो ह्य् असि राक्षस वीर्ये युद्धे च दर्पे च न ह्य् अस्ति सदृशस् तव

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
सहायो सहाय pos=n,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
समर्थो समर्थ pos=a,g=m,c=1,n=s
ह्य् हि pos=i
असि अस् pos=v,p=2,n=s,l=lat
राक्षस राक्षस pos=n,g=m,c=8,n=s
वीर्ये वीर्य pos=n,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
pos=i
दर्पे दर्प pos=n,g=m,c=7,n=s
pos=i
pos=i
ह्य् हि pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
सदृशस् सदृश pos=a,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s