Original

त्वया ह्यहं सहायेन पार्श्वस्थेन महाबल ।भ्रातृभिश्च सुरान्युद्धे समग्रान्नाभिचिन्तये ॥ १४ ॥

Segmented

त्वया ह्य् अहम् सहायेन पार्श्व-स्थेन महा-बल भ्रातृभिः च सुरान् युद्धे समग्रान् न अभिचिन्तये

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
ह्य् हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
सहायेन सहाय pos=n,g=m,c=3,n=s
पार्श्व पार्श्व pos=n,comp=y
स्थेन स्थ pos=a,g=m,c=3,n=s
महा महत् pos=a,comp=y
बल बल pos=n,g=m,c=8,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
pos=i
सुरान् सुर pos=n,g=m,c=2,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
समग्रान् समग्र pos=a,g=m,c=2,n=p
pos=i
अभिचिन्तये अभिचिन्तय् pos=v,p=1,n=s,l=lat