Original

तस्य भार्यां जनस्थानात्सीतां सुरसुतोपमाम् ।आनयिष्यामि विक्रम्य सहायस्तत्र मे भव ॥ १३ ॥

Segmented

तस्य भार्याम् जनस्थानात् सीताम् सुर-सुता-उपमाम् आनयिष्यामि विक्रम्य सहायस् तत्र मे भव

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
जनस्थानात् जनस्थान pos=n,g=n,c=5,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
सुर सुर pos=n,comp=y
सुता सुता pos=n,comp=y
उपमाम् उपम pos=a,g=f,c=2,n=s
आनयिष्यामि आनी pos=v,p=1,n=s,l=lrt
विक्रम्य विक्रम् pos=vi
सहायस् सहाय pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
मे मद् pos=n,g=,c=6,n=s
भव भू pos=v,p=2,n=s,l=lot