Original

येन वैरं विनारण्ये सत्त्वमाश्रित्य केवलम् ।कर्णनासापहारेण भगिनी मे विरूपिता ॥ १२ ॥

Segmented

येन वैरम् विना अरण्ये सत्त्वम् आश्रित्य केवलम् कर्ण-नासा-अपहारेन भगिनी मे विरूपिता

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
वैरम् वैर pos=n,g=n,c=2,n=s
विना विना pos=i
अरण्ये अरण्य pos=n,g=n,c=7,n=s
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
आश्रित्य आश्रि pos=vi
केवलम् केवल pos=a,g=n,c=2,n=s
कर्ण कर्ण pos=n,comp=y
नासा नासा pos=n,comp=y
अपहारेन अपहार pos=n,g=m,c=3,n=s
भगिनी भगिनी pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
विरूपिता विरूपय् pos=va,g=f,c=1,n=s,f=part