Original

अशीलः कर्कशस्तीक्ष्णो मूर्खो लुब्धोऽजितेन्द्रियः ।त्यक्तधर्मस्त्वधर्मात्मा भूतानामहिते रतः ॥ ११ ॥

Segmented

अशीलः कर्कशस् तीक्ष्णो मूर्खो लुब्धो अजित-इन्द्रियः त्यक्त-धर्मः त्व् अधर्म-आत्मा भूतानाम् अहिते रतः

Analysis

Word Lemma Parse
अशीलः अशील pos=a,g=m,c=1,n=s
कर्कशस् कर्कश pos=n,g=m,c=1,n=s
तीक्ष्णो तीक्ष्ण pos=a,g=m,c=1,n=s
मूर्खो मूर्ख pos=a,g=m,c=1,n=s
लुब्धो लुभ् pos=va,g=m,c=1,n=s,f=part
अजित अजित pos=a,comp=y
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
त्यक्त त्यज् pos=va,comp=y,f=part
धर्मः धर्म pos=n,g=m,c=1,n=s
त्व् तु pos=i
अधर्म अधर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
अहिते अहित pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part