Original

पित्रा निरस्तः क्रुद्धेन सभार्यः क्षीणजीवितः ।स हन्ता तस्य सैन्यस्य रामः क्षत्रियपांसनः ॥ १० ॥

Segmented

पित्रा निरस्तः क्रुद्धेन स भार्यः क्षीण-जीवितः स हन्ता तस्य सैन्यस्य रामः क्षत्रिय-पांसनः

Analysis

Word Lemma Parse
पित्रा पितृ pos=n,g=m,c=3,n=s
निरस्तः निरस् pos=va,g=m,c=1,n=s,f=part
क्रुद्धेन क्रुध् pos=va,g=m,c=3,n=s,f=part
pos=i
भार्यः भार्या pos=n,g=m,c=1,n=s
क्षीण क्षि pos=va,comp=y,f=part
जीवितः जीवित pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
हन्ता हन्तृ pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=n,c=6,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
रामः राम pos=n,g=m,c=1,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
पांसनः पांसन pos=a,g=m,c=1,n=s