Original

मारीच श्रूयतां तात वचनं मम भाषतः ।आर्तोऽस्मि मम चार्तस्य भवान्हि परमा गतिः ॥ १ ॥

Segmented

मारीच श्रूयताम् तात वचनम् मम भाषतः आर्तो ऽस्मि मम च आर्तस्य भवान् हि परमा गतिः

Analysis

Word Lemma Parse
मारीच मारीच pos=n,g=m,c=8,n=s
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
तात तात pos=n,g=m,c=8,n=s
वचनम् वचन pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
भाषतः भाष् pos=va,g=m,c=6,n=s,f=part
आर्तो आर्त pos=a,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
मम मद् pos=n,g=,c=6,n=s
pos=i
आर्तस्य आर्त pos=a,g=m,c=6,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
हि हि pos=i
परमा परम pos=a,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s