Original

दशास्यो विंशतिभुजो दर्शनीय परिच्छदः ।त्रिदशारिर्मुनीन्द्रघ्नो दशशीर्ष इवाद्रिराट् ॥ ९ ॥

Segmented

दश-आस्यः विंशति-भुजः दृश्य-परिच्छदः त्रिदश-अरिः मुनि-इन्द्र-घ्नः दशशीर्ष इव अद्रिराज्

Analysis

Word Lemma Parse
दश दशन् pos=n,comp=y
आस्यः आस्य pos=n,g=m,c=1,n=s
विंशति विंशति pos=n,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
दृश्य दृश् pos=va,comp=y,f=krtya
परिच्छदः परिच्छद pos=n,g=m,c=1,n=s
त्रिदश त्रिदश pos=n,comp=y
अरिः अरि pos=n,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
घ्नः घ्न pos=a,g=m,c=1,n=s
दशशीर्ष दशशीर्ष pos=n,g=m,c=1,n=s
इव इव pos=i
अद्रिराज् अद्रिराज् pos=n,g=m,c=1,n=s