Original

मेघप्रतिमनादेन स तेन धनदानुजः ।राक्षसाधिपतिः श्रीमान्ययौ नदनदीपतिम् ॥ ७ ॥

Segmented

मेघ-प्रतिम नादेन स तेन धनद-अनुजः राक्षस-अधिपतिः श्रीमान् ययौ नद-नदीपति

Analysis

Word Lemma Parse
मेघ मेघ pos=n,comp=y
प्रतिम प्रतिमा pos=n,g=m,c=8,n=s
नादेन नाद pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
धनद धनद pos=n,comp=y
अनुजः अनुज pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
नद नद pos=n,comp=y
नदीपति नदीपति pos=n,g=m,c=2,n=s