Original

काञ्चनं रथमास्थाय कामगं रत्नभूषितम् ।पिशाचवदनैर्युक्तं खरैः कनकभूषणैः ॥ ६ ॥

Segmented

काञ्चनम् रथम् आस्थाय काम-गम् रत्न-भूषितम् पिशाच-वदनैः युक्तम् खरैः कनक-भूषणैः

Analysis

Word Lemma Parse
काञ्चनम् काञ्चन pos=a,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
काम काम pos=n,comp=y
गम् pos=a,g=m,c=2,n=s
रत्न रत्न pos=n,comp=y
भूषितम् भूषय् pos=va,g=m,c=2,n=s,f=part
पिशाच पिशाच pos=n,comp=y
वदनैः वदन pos=n,g=m,c=3,n=p
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
खरैः खर pos=n,g=m,c=3,n=p
कनक कनक pos=n,comp=y
भूषणैः भूषण pos=n,g=m,c=3,n=p