Original

एवमुक्तः क्षणेनैव सारथिर्लघुविक्रमः ।रथं संयोजयामास तस्याभिमतमुत्तमम् ॥ ५ ॥

Segmented

एवम् उक्तः क्षणेन एव सारथिः लघु-विक्रमः रथम् संयोजयामास तस्य अभिमतम् उत्तमम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
क्षणेन क्षण pos=n,g=m,c=3,n=s
एव एव pos=i
सारथिः सारथि pos=n,g=m,c=1,n=s
लघु लघु pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
संयोजयामास संयोजय् pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
अभिमतम् अभिमन् pos=va,g=m,c=2,n=s,f=part
उत्तमम् उत्तम pos=a,g=m,c=2,n=s