Original

स रावणः समागम्य विधिवत्तेन रक्षसा ।ततः पश्चादिदं वाक्यमब्रवीद्वाक्यकोविदः ॥ ३८ ॥

Segmented

स रावणः समागम्य विधिवत् तेन रक्षसा ततः पश्चाद् इदम् वाक्यम् अब्रवीद् वाक्य-कोविदः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रावणः रावण pos=n,g=m,c=1,n=s
समागम्य समागम् pos=vi
विधिवत् विधिवत् pos=i
तेन तद् pos=n,g=n,c=3,n=s
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
ततः ततस् pos=i
पश्चाद् पश्चात् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वाक्य वाक्य pos=n,comp=y
कोविदः कोविद pos=a,g=m,c=1,n=s