Original

तत्र कृष्णाजिनधरं जटावल्कलधारिणम् ।ददर्श नियताहारं मारीचं नाम राक्षसं ॥ ३७ ॥

Segmented

तत्र कृष्ण-अजिन-धरम् जटा-वल्कल-धारिणम् ददर्श नियमित-आहारम् मारीचम् नाम राक्षसम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
कृष्ण कृष्ण pos=n,comp=y
अजिन अजिन pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
जटा जटा pos=n,comp=y
वल्कल वल्कल pos=n,comp=y
धारिणम् धारिन् pos=a,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
नियमित नियम् pos=va,comp=y,f=part
आहारम् आहार pos=n,g=m,c=2,n=s
मारीचम् मारीच pos=n,g=m,c=2,n=s
नाम नाम pos=i
राक्षसम् राक्षस pos=n,g=m,c=2,n=s