Original

तं तु गत्वा परं पारं समुद्रस्य नदीपतेः ।ददर्शाश्रममेकान्ते पुण्ये रम्ये वनान्तरे ॥ ३६ ॥

Segmented

तम् तु गत्वा परम् पारम् समुद्रस्य नदीपतेः ददर्श आश्रमम् एकान्ते पुण्ये रम्ये वन-अन्तरे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
गत्वा गम् pos=vi
परम् पर pos=n,g=m,c=2,n=s
पारम् पार pos=n,g=m,c=2,n=s
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
नदीपतेः नदीपति pos=n,g=m,c=6,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
एकान्ते एकान्त pos=n,g=m,c=7,n=s
पुण्ये पुण्य pos=a,g=m,c=7,n=s
रम्ये रम्य pos=a,g=m,c=7,n=s
वन वन pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s