Original

तं महर्षिगणैर्जुष्टं सुपर्णकृतलक्षणम् ।नाम्ना सुभद्रं न्यग्रोधं ददर्श धनदानुजः ॥ ३५ ॥

Segmented

तम् महा-ऋषि-गणैः जुष्टम् सुपर्ण-कृत-लक्षणम् नाम्ना सुभद्रम् न्यग्रोधम् ददर्श धनद-अनुजः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
ऋषि ऋषि pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
जुष्टम् जुष् pos=va,g=m,c=2,n=s,f=part
सुपर्ण सुपर्ण pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
लक्षणम् लक्षण pos=n,g=m,c=2,n=s
नाम्ना नामन् pos=n,g=n,c=3,n=s
सुभद्रम् सुभद्र pos=n,g=m,c=2,n=s
न्यग्रोधम् न्यग्रोध pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
धनद धनद pos=n,comp=y
अनुजः अनुज pos=n,g=m,c=1,n=s