Original

अयोजालानि निर्मथ्य भित्त्वा रत्नगृहं वरम् ।महेन्द्रभवनाद्गुप्तमाजहारामृतं ततः ॥ ३४ ॥

Segmented

अयः-जालानि निर्मथ्य भित्त्वा रत्न-गृहम् वरम् महा-इन्द्र-भवनात् गुप्तम् आजहार अमृतम् ततः

Analysis

Word Lemma Parse
अयः अयस् pos=n,comp=y
जालानि जाल pos=n,g=n,c=2,n=p
निर्मथ्य निर्मथ् pos=vi
भित्त्वा भिद् pos=vi
रत्न रत्न pos=n,comp=y
गृहम् गृह pos=n,g=n,c=2,n=s
वरम् वर pos=a,g=n,c=2,n=s
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
भवनात् भवन pos=n,g=n,c=5,n=s
गुप्तम् गुप् pos=va,g=n,c=2,n=s,f=part
आजहार आहृ pos=v,p=3,n=s,l=lit
अमृतम् अमृत pos=n,g=n,c=2,n=s
ततः ततस् pos=i