Original

स तेनैव प्रहर्षेण द्विगुणीकृतविक्रमः ।अमृतानयनार्थं वै चकार मतिमान्मतिम् ॥ ३३ ॥

Segmented

स तेन एव प्रहर्षेण द्वि-गुणीकृ-विक्रमः अमृत-आनयन-अर्थम् वै चकार मतिमान् मतिम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
प्रहर्षेण प्रहर्ष pos=n,g=m,c=3,n=s
द्वि द्वि pos=n,comp=y
गुणीकृ गुणीकृ pos=va,comp=y,f=part
विक्रमः विक्रम pos=n,g=m,c=1,n=s
अमृत अमृत pos=n,comp=y
आनयन आनयन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वै वै pos=i
चकार कृ pos=v,p=3,n=s,l=lit
मतिमान् मतिमत् pos=a,g=m,c=1,n=s
मतिम् मति pos=n,g=f,c=2,n=s