Original

एकपादेन धर्मात्मा भक्षयित्वा तदामिषम् ।निषादविषयं हत्वा शाखया पतगोत्तमः ।प्रहर्षमतुलं लेभे मोक्षयित्वा महामुनीन् ॥ ३२ ॥

Segmented

एक-पादेन धर्म-आत्मा भक्षयित्वा तद् आमिषम् निषाद-विषयम् हत्वा शाखया पतग-उत्तमः प्रहर्षम् अतुलम् लेभे मोक्षयित्वा महा-मुनीन्

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
पादेन पाद pos=n,g=m,c=3,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भक्षयित्वा भक्षय् pos=vi
तद् तद् pos=n,g=n,c=2,n=s
आमिषम् आमिष pos=n,g=n,c=2,n=s
निषाद निषाद pos=n,comp=y
विषयम् विषय pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
शाखया शाखा pos=n,g=f,c=3,n=s
पतग पतग pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
प्रहर्षम् प्रहर्ष pos=n,g=m,c=2,n=s
अतुलम् अतुल pos=a,g=m,c=2,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
मोक्षयित्वा मोक्षय् pos=vi
महा महत् pos=a,comp=y
मुनीन् मुनि pos=n,g=m,c=2,n=p