Original

तेषां दयार्थं गरुडस्तां शाखां शतयोजनाम् ।जगामादाय वेगेन तौ चोभौ गजकच्छपौ ॥ ३१ ॥

Segmented

तेषाम् दया-अर्थम् गरुडस् ताम् शाखाम् शत-योजनाम् जगाम आदाय वेगेन तौ च उभौ गज-कच्छपौ

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
दया दया pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
गरुडस् गरुड pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
शाखाम् शाखा pos=n,g=f,c=2,n=s
शत शत pos=n,comp=y
योजनाम् योजन pos=n,g=f,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
आदाय आदा pos=vi
वेगेन वेग pos=n,g=m,c=3,n=s
तौ तद् pos=n,g=m,c=2,n=d
pos=i
उभौ उभ् pos=n,g=m,c=2,n=d
गज गज pos=n,comp=y
कच्छपौ कच्छप pos=n,g=m,c=2,n=d