Original

तत्र वैखानसा माषा वालखिल्या मरीचिपाः ।अजा बभूवुर्धूम्राश्च संगताः परमर्षयः ॥ ३० ॥

Segmented

तत्र वैखानसा माषा वालखिल्या मरीचिपाः अजा बभूवुः धूम्राः च संगताः परम-ऋषयः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
वैखानसा वैखानस pos=n,g=m,c=1,n=p
माषा माष pos=n,g=m,c=1,n=p
वालखिल्या वालखिल्य pos=n,g=m,c=1,n=p
मरीचिपाः मरीचिप pos=n,g=m,c=1,n=p
अजा अज pos=a,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
धूम्राः धूम्र pos=a,g=m,c=1,n=p
pos=i
संगताः संगम् pos=va,g=m,c=1,n=p,f=part
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p