Original

समन्ताद्यस्य ताः शाखाः शतयोजनमायताः ।यस्य हस्तिनमादाय महाकायं च कच्चपम् ।भक्षार्थं गरुडः शाखामाजगाम महाबलः ॥ २८ ॥

Segmented

समन्ताद् यस्य ताः शाखाः शत-योजनम् आयताः भक्ष-अर्थम् गरुडः शाखाम् आजगाम महा-बलः

Analysis

Word Lemma Parse
समन्ताद् समन्तात् pos=i
यस्य यद् pos=n,g=m,c=6,n=s
ताः तद् pos=n,g=f,c=1,n=p
शाखाः शाखा pos=n,g=f,c=1,n=p
शत शत pos=n,comp=y
योजनम् योजन pos=n,g=n,c=2,n=s
आयताः आयम् pos=va,g=f,c=1,n=p,f=part
भक्ष भक्ष pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
गरुडः गरुड pos=n,g=m,c=1,n=s
शाखाम् शाखा pos=n,g=f,c=2,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s