Original

अनूपं सिन्धुराजस्य ददर्श त्रिदिवोपमम् ।तत्रापश्यत्स मेघाभं न्यग्रोधमृषिभिर्वृतम् ॥ २७ ॥

Segmented

अनूपम् सिन्धुराजस्य ददर्श त्रिदिव-उपमम् तत्र अपश्यत् स मेघ-आभम् न्यग्रोधम् ऋषिभिः वृतम्

Analysis

Word Lemma Parse
अनूपम् अनूप pos=n,g=m,c=2,n=s
सिन्धुराजस्य सिन्धुराज pos=n,g=m,c=6,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
त्रिदिव त्रिदिव pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
तत्र तत्र pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
मेघ मेघ pos=n,comp=y
आभम् आभ pos=a,g=m,c=2,n=s
न्यग्रोधम् न्यग्रोध pos=n,g=m,c=2,n=s
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
वृतम् वृ pos=va,g=m,c=2,n=s,f=part