Original

हस्त्यश्वरथगाढानि नगराण्यवलोकयन् ।तं समं सर्वतः स्निग्धं मृदुसंस्पर्शमारुतम् ॥ २६ ॥

Segmented

हस्ति-अश्व-रथ-गाढानि नगराण्य् अवलोकयन् तम् समम् सर्वतः स्निग्धम् मृदु-संस्पर्श-मारुतम्

Analysis

Word Lemma Parse
हस्ति हस्तिन् pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
गाढानि गाढ pos=a,g=n,c=2,n=p
नगराण्य् नगर pos=n,g=n,c=2,n=p
अवलोकयन् अवलोकय् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
समम् सम pos=n,g=m,c=2,n=s
सर्वतः सर्वतस् pos=i
स्निग्धम् स्निग्ध pos=a,g=m,c=2,n=s
मृदु मृदु pos=a,comp=y
संस्पर्श संस्पर्श pos=n,comp=y
मारुतम् मारुत pos=n,g=m,c=2,n=s