Original

प्रस्रवाणि मनोज्ञानि प्रसन्नानि ह्रदानि च ।धनधान्योपपन्नानि स्त्रीरत्नैरावृतानि च ॥ २५ ॥

Segmented

प्रस्रवाणि मनोज्ञानि प्रसन्नानि ह्रदानि च धन-धान्य-उपपन्नानि स्त्री-रत्नैः आवृतानि च

Analysis

Word Lemma Parse
प्रस्रवाणि प्रस्रव pos=n,g=n,c=1,n=p
मनोज्ञानि मनोज्ञ pos=a,g=n,c=2,n=p
प्रसन्नानि प्रसद् pos=va,g=n,c=2,n=p,f=part
ह्रदानि ह्रद pos=n,g=n,c=2,n=p
pos=i
धन धन pos=n,comp=y
धान्य धान्य pos=n,comp=y
उपपन्नानि उपपद् pos=va,g=n,c=2,n=p,f=part
स्त्री स्त्री pos=n,comp=y
रत्नैः रत्न pos=n,g=n,c=3,n=p
आवृतानि आवृ pos=va,g=n,c=2,n=p,f=part
pos=i