Original

शङ्खानां प्रस्तरं चैव प्रवालनिचयं तथा ।काञ्चनानि च शैलानि राजतानि च सर्वशः ॥ २४ ॥

Segmented

शङ्खानाम् प्रस्तरम् च एव प्रवाल-निचयम् तथा काञ्चनानि च शैलानि राजतानि च सर्वशः

Analysis

Word Lemma Parse
शङ्खानाम् शङ्ख pos=n,g=m,c=6,n=p
प्रस्तरम् प्रस्तर pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
प्रवाल प्रवाल pos=n,comp=y
निचयम् निचय pos=n,g=m,c=2,n=s
तथा तथा pos=i
काञ्चनानि काञ्चन pos=a,g=n,c=2,n=p
pos=i
शैलानि शैल pos=n,g=n,c=2,n=p
राजतानि राजत pos=a,g=n,c=2,n=p
pos=i
सर्वशः सर्वशस् pos=i