Original

निर्यासरसमूलानां चन्दनानां सहस्रशः ।वनानि पश्यन्सौम्यानि घ्राणतृप्तिकराणि च ॥ २१ ॥

Segmented

निर्यास-रस-मूलानाम् चन्दनानाम् सहस्रशः वनानि पश्यन् सौम्यानि घ्राण-तृप्ति-करानि च

Analysis

Word Lemma Parse
निर्यास निर्यास pos=n,comp=y
रस रस pos=n,comp=y
मूलानाम् मूल pos=n,g=m,c=6,n=p
चन्दनानाम् चन्दन pos=n,g=m,c=6,n=p
सहस्रशः सहस्रशस् pos=i
वनानि वन pos=n,g=n,c=2,n=p
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
सौम्यानि सौम्य pos=a,g=n,c=2,n=p
घ्राण घ्राण pos=n,comp=y
तृप्ति तृप्ति pos=n,comp=y
करानि कर pos=a,g=n,c=2,n=p
pos=i