Original

तपसा जितलोकानां कामगान्यभिसंपतन् ।गन्धर्वाप्सरसश्चैव ददर्श धनदानुजः ॥ २० ॥

Segmented

तपसा जित-लोकानाम् काम-गानि अभिसंपतन् गन्धर्व-अप्सरसः च एव ददर्श धनद-अनुजः

Analysis

Word Lemma Parse
तपसा तपस् pos=n,g=n,c=3,n=s
जित जि pos=va,comp=y,f=part
लोकानाम् लोक pos=n,g=m,c=6,n=p
काम काम pos=n,comp=y
गानि pos=a,g=n,c=1,n=p
अभिसंपतन् अभिसम्पत् pos=v,p=3,n=p,l=lan
गन्धर्व गन्धर्व pos=n,comp=y
अप्सरसः अप्सरस् pos=n,g=f,c=2,n=p
pos=i
एव एव pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
धनद धनद pos=n,comp=y
अनुजः अनुज pos=n,g=m,c=1,n=s