Original

पाण्डुराणि विशालानि दिव्यमाल्ययुतानि च ।तूर्यगीताभिजुष्टानि विमानानि समन्ततः ॥ १९ ॥

Segmented

पाण्डुराणि विशालानि दिव्य-माल्य-युतानि च तूर्य-गीत-अभिजुष्टानि विमानानि समन्ततः

Analysis

Word Lemma Parse
पाण्डुराणि पाण्डुर pos=a,g=n,c=1,n=p
विशालानि विशाल pos=a,g=n,c=1,n=p
दिव्य दिव्य pos=a,comp=y
माल्य माल्य pos=n,comp=y
युतानि युत pos=a,g=n,c=1,n=p
pos=i
तूर्य तूर्य pos=n,comp=y
गीत गीत pos=n,comp=y
अभिजुष्टानि अभिजुष् pos=va,g=n,c=1,n=p,f=part
विमानानि विमान pos=n,g=n,c=1,n=p
समन्ततः समन्ततः pos=i