Original

सेवितं देवपत्नीभिः श्रीमतीभिः श्रिया वृतम् ।देवदानवसंघैश्च चरितं त्वमृताशिभिः ॥ १७ ॥

Segmented

सेवितम् देव-पत्नीभिः श्रीमतीभिः श्रिया वृतम् देव-दानव-संघैः च चरितम् त्व् अमृत-आशिन्

Analysis

Word Lemma Parse
सेवितम् सेव् pos=va,g=m,c=2,n=s,f=part
देव देव pos=n,comp=y
पत्नीभिः पत्नी pos=n,g=f,c=3,n=p
श्रीमतीभिः श्रीमत् pos=a,g=f,c=3,n=p
श्रिया श्री pos=n,g=f,c=3,n=s
वृतम् वृ pos=va,g=m,c=2,n=s,f=part
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
pos=i
चरितम् चर् pos=va,g=m,c=2,n=s,f=part
त्व् तु pos=i
अमृत अमृत pos=n,comp=y
आशिन् आशिन् pos=a,g=m,c=3,n=p