Original

सशैलं सागरानूपं वीर्यवानवलोकयन् ।नानापुष्पफलैर्वृक्षैरनुकीर्णं सहस्रशः ॥ ११ ॥

Segmented

स शैलम् सागर-अनूपम् वीर्यवान् अवलोकयन् नाना पुष्प-फलैः वृक्षैः अनुकीर्णम् सहस्रशः

Analysis

Word Lemma Parse
pos=i
शैलम् शैल pos=n,g=m,c=2,n=s
सागर सागर pos=n,comp=y
अनूपम् अनूप pos=n,g=m,c=2,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
अवलोकयन् अवलोकय् pos=va,g=m,c=1,n=s,f=part
नाना नाना pos=i
पुष्प पुष्प pos=n,comp=y
फलैः फल pos=n,g=m,c=3,n=p
वृक्षैः वृक्ष pos=n,g=m,c=3,n=p
अनुकीर्णम् अनुकृ pos=va,g=m,c=2,n=s,f=part
सहस्रशः सहस्रशस् pos=i